मंगलवार, 29 सितंबर 2020

आसन्दसङ्गणकफलके क्रीते

पुत्रः सङ्गणकेन पठति। केभ्यश्चित्सप्ताहेभ्यः पूर्वं तस्मै टङ्कनफलकं मूषकयन्त्रञ्च क्रापिते। अङ्कसङ्गणकस्य फलकं तु लघ्वस्ति। अतस्तस्मै बृहत्तरं फलकमक्रीणाम्। विद्यालयः सङ्गणकेन व्यायामपि कारयति। तस्मै तेनासन्दोऽपसारयितव्यः। परन्तु यस्मिन्नासन्दे स उपविशति स महद्भारयुक्तः। सचक्रासन्द आश्यको येन स तमनयासेनापसारयितुं शक्नुयादिति सोऽयाचत। स आसन्दोऽपि क्रीतः। एतावतोभे वस्तू नागते। सप्ताहान्तपर्यन्तमागच्छेताम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें