शुक्रवार, 18 सितंबर 2020

प्रशीतकादुत्सः

गतसप्ताहे भार्या पाकशालायाः कुट्टिमं मार्जवत्यासीत्। प्रशीतकस्य समीपे जलं दृष्टम्। विचारणायै सा प्रशीतकमाकृष्टवती। प्रशीतकस्य पृष्ठवर्ती भित्तिर्जलक्लिन्नासीत्! कथमेतद्बभूवेति न ज्ञातमावाभ्याम्। तदानीमहं व्यायामङ्कृत्वागत आसम्। जलपानायाहं प्रशीतकस्य जलमोचनयन्त्राज्जलमगृह्णि। तदा प्रशीतकस्य पृष्ठवर्त्या नलिकाया महज्जलोत्सो दृष्टः। भित्तिः कथञ्जलार्द्राभवदिति बुद्धम्। नूतननलिका स्थापनीयेति चिन्तयित्वावाङ्कार्यकर्तारमाह्वयाव। परन्तु नलिकायां यच्छिद्रमासीत्तेन तस्योपरि पट्टिका स्थापिता। तस्मै तेन शताधिकपञ्चपञ्चाशद्रूप्यकाण्ययाचत! आवाभ्यामेव पट्टिका स्थापनीयासीदिति विषादमन्वभवाव।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें