शुक्रवार, 3 जुलाई 2020

सर्वेषां विरामः

अद्य सर्वेषां कार्यालयस्य विरामः। ह्यः कार्यालयस्य प्रातःकालीने सम्मेलनेऽहमवदम् - श्वोऽवकाशो भविता किल? अद्यावकाश इति मदीयैर्बहुभिर्दलसदस्यैर्न ज्ञातमासीत्। केवलं प्रबन्धकेन ज्ञातमासीत्। मदुक्तिञ्छ्रुत्वा सर्वे सदस्या हर्षिताः। सामान्यतः कार्यालयो विरामात्पूर्वं विपत्रेण विरामसूचनां प्रेषयति। केनापि कारणेनास्मिन्वारन्न प्रेषता। भार्यायाः कार्यालयस्यापि विरामः। पुत्रोऽप्राक्षीत्यत्तेन त्रीणि कार्याणि कर्तव्यानीति। अहं तमजीज्ञपं यत आवयोर्विरामोऽस्ति तस्मात्त्वमपि विरामङ्गृह्णीष्व। एतच्छ्रुत्वा साहृषत्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें