गुरुवार, 23 जुलाई 2020

भिन्नसामन्तयाटिष्व

प्रातःकालेऽहं पुत्रश्च भ्रमणाय गच्छावः। परिसरे विविधरथ्यास्वटित्वा तासां नामानि पठने तस्य रुचिः। नूतनासु रथ्यासु गमने तस्य रुचिः। स प्रतिदिनं याचते नूतना रथ्या द्रष्टव्या इति। परन्तु गृहस्य परितस्तु काचन रथ्या एव सन्ति। कतिवारं तासु भ्रमेव? अद्य नूतना रथ्या दर्शनायाहं तं कारयानेन भिन्नसामन्तमजीगमम्। तत्र सर्वा रथ्या आवाभ्यामदृष्टाः। तासु भ्रमित्वा सोऽमोदिष्ट।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें