रविवार, 26 जुलाई 2020

मध्याह्ने कुटुम्बेन संस्कृपदानि पठितानि

अद्यत्वे पुत्रः संस्कृतमधीते। ह्यो मध्याह्नेऽहं तस्य चित्रपदकोशं पठामि स्म। तद्विषये भार्यया सह सम्भाषणञ्जातम्। पुत्रोऽन्यस्मिन्प्रकोष्ठे सङ्गणके किमप्युकुरुत। आवयोः सम्भाषणं श्रुत्वा स प्रकोष्ठाद्बहिरागच्छत्। मातरं संस्कृतं पाठयामीत्यवदत्। तदा वयं त्रयोरपि संस्कृतचित्रपदकोशं पठनरता अभवाम। तादृशः समय बहुशः स्याच्चेत्तस्याभ्यासं सम्यग्भवेत्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें