शनिवार, 11 जुलाई 2020

संस्कृतङ्कः कियत्प्रीणाति?

संस्कृतं प्रीणामीति बहवो जना भणन्ति। संस्कृतङ्कः कियत्प्रीणातीति द्रष्टव्यञ्चेज्जना अनायासेन संस्कृताय धनं व्ययन्त्युत नेति दृश्यताम्। बहूनां संस्कृतपुस्तकानां प्रतिकृतयोऽन्तर्जाले प्राप्यन्ते। ताः प्रतिकृतयो निश्शुल्काः। कागदीयाः प्रकाशिताः प्रतिकृतयः शुल्कं दत्त्वा क्रेतुं शक्यन्ते। या प्रतिकृतिर्निश्शुल्कं लब्धुं शक्यते तस्यै किमर्थं धनं देयमिति विचारो मनस्यागच्छत्येव। संस्कृतस्य हिताय शुल्कं दत्त्वा पुस्तकानि क्रेतव्यानीति मम मतः। यदि शुल्कं न दीयेत तर्हि लेखकाः प्रकाशकाश्च कथं धनं प्राप्नुयुः। धन्न प्राप्नुयुश्चेत्ते किमर्थं संस्कृतपुस्तकानि लिखेयुः प्रकाशयेयुश्च। ते संस्कृतं त्यक्त्वा किमप्यन्त्कुर्युर्ननु? अन्तर्जालस्य प्रयोगः सौकार्याय। सः प्रयोगः कर्तव्य एव। परन्तु तदतिरिच्य कागदीयानि पुस्तकान्यपि क्रेतव्यानि येन संस्कृतेन जना धनार्जनङ्कर्तुं शक्नुयुः। संस्कृतेन धनमर्जयितुं शक्यते चेदितोऽपि नूतनलेखकाः संस्कृतक्षेत्रयागच्छेयुः। तत्संस्कृतस्य हिताय।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें