शनिवार, 4 जुलाई 2020

द्वारवारङ्गः परिष्कृतः

गृहस्य मुख्यद्वारस्य वारङ्गो विषमो जातः। तस्माद्गृहाद्बहिस्तो द्वारो नोद्घाटयितुमशक्यत। अद्य प्रातःकालेऽहं भार्या च तद्वारङ्गं पर्यकृष्वहि। आरम्भे तस्य वियोजने कष्टमनुभूतम्। कथङ्करणीयमिति न ज्ञातम्। अनन्तरमन्तर्जालाद्दृष्ट्वा वारङ्गो वियुक्तः। परिष्कृत्य पुनःस्थापितः। अन्तर्जालो नाभिष्यच्चेदावाङ्कदापि तद्वारङ्गमुद्घाटयितुन्नाशक्ष्याव। अन्तर्जालेन प्रायः सहस्रशः कर्मकरिणामुद्योगच्युतिः कारितेति प्रत्येमि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें