रविवार, 12 जुलाई 2020

एकविंशतिर्गीतानि

वाद्ययन्त्रस्य विषयेऽहमधिकतया न लिखामि। बहुवारं तस्मिन्विषये मयावसादोऽनुभूयते। सततपरिश्रमाद्गुरुणा पठनाच्च परमपि प्रगतिर्न दृश्यते। न दृश्यत इत्यस्यार्थः प्रगतिर्नास्तीति नियतन्नास्ति। यानि गीतान्यहं वादयितुं शक्नोमि ह्योऽहं तेषां सूचीमलिखम्। तस्यामेकविंशतिर्गीतान्यवर्तन्त। तेषु गीतेष्वेकादशगीतान्यहं पूर्णतया वादयितुं शक्नोमि। दश भागशो वादयितुं शक्नोमि। सा प्रगतिरस्ति ननु? अन्यच्च गतयोर्दिनयोरहं द्वे गीतेऽध्यैयि। केषुचिन्निमेषेष्वेव ते गीते वादयितुमशक्नवम्। यद्यपि ते गीते सरले तथापि कौशलं वर्धितमित्यस्मादेव स्वल्पकाले नूतनगीते वादयितुमशक्नवम्। सा प्रगतरिस्ति किल?

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें