शनिवार, 8 अगस्त 2020

नूतनसहोद्योगी

कार्यालये नूतनसहोद्योग्यागतः। स 'अनुभवी'। तस्योद्योगस्तरोऽपि मदुच्चतरः। गतसप्ताहे तेन किञ्चित्कार्यङ्कृत्वा मां दर्शतिम्। दृष्ट्वा विस्मितोऽभवमहम्। तन्त्रांशे सर्वङ्कार्यमेकलपरीक्षां समन्वयपरीक्षाञ्च कृत्वैवाग्रे सार्यते। तेनैकलपरीक्षा तु कृता परन्तु समन्वयपरीक्षा न कृता। तन्नाम तस्य तन्त्रांशं सम्यक्तया कार्यङ्करोति वा न तेन न ज्ञातम्। तथापि तेन तस्य तन्त्रांशं मद्दिशि प्रेषितं मम परीक्षणाय। यदा मयावगतं तेन तस्य तन्त्रांशं न परीक्षितं तर्हि मयि क्रोधमजायत यतः स उच्चस्तरीयतन्त्रांशज्ञोऽस्ति। कथं परीक्षया विना स तन्त्रांशमग्रे सारयितुं साहसमकरोदिति तर्कातीतं मह्यम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें