शनिवार, 29 अक्तूबर 2022

द्विचक्रिकासमीकरणम्

पुत्रस्य द्विचक्रिकायाः पृष्ठवर्तिचक्रे कीलमाजगाम। तस्माच्चक्रे वायुर्न तिष्ठति स्म। प्रातःकाले द्विचक्रिकां समीकरणापणेऽनैष्म। सप्तविंशतिरुप्यकाणि दत्त्वा चक्रं समीकारितम्। इतःपरं पुत्रः पुनर्द्विचक्रिकया भ्रमेत्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें