शुक्रवार, 7 अक्तूबर 2022

कर्णस्थितिः

केभ्यश्चिन्मासेभ्यः पूर्वमेकया घटनया मदीये वामकर्णे वेदना जाता। कर्णवैद्यः परीक्षामकरोत्। सोऽवदत्सर्वं सम्यगस्तीति। परन्तु सर्वं सम्यङ्नास्ति। बहुभ्यो मासेभ्यः परमपि यदाहं सङ्गीतं शृणोमि तदा कर्णवेदना जायते। आश्चर्यं नाम केवलमुच्चनादेन न न्यूननादेनापि कर्णवेदना जायते। यदि सङ्गीतमल्पध्वनिस्तरे शृणोमि तदापि कर्णवेदना जायते। आजीवनमसौ वेदना स्थास्यतीति मन्ये।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें