रविवार, 23 अक्तूबर 2022

पर्यवेक्षकस्य सम्पत्तिकरः

मम पर्येवेक्षकेनास्मिन्वर्षे गृहङ्क्रीतम्। गृहक्रयणाय देयमूल्यात्समधिकमूल्यं दत्तं तेन। गृहस्यापणमूल्यमाधारीकृत्य सम्पत्तिकरो निश्चीयते। तर्हि तस्य सम्पत्तिकरोऽपि समधिक आसीत्। तस्मात् स आश्चर्यचकितोऽभवत्। तस्य गृहन्न तावन्मूल्यार्हमेतस्मात्सम्पत्तिकरो न्यूनः कर्तव्य इति स सर्वकारमयाचत्। तस्य याचना सर्वेकारेण निराकृता। अहो तस्य मौग्ध्यम्! यदि स गृहक्रयणाय तावन्मूल्यं दित्सति तर्हि तावन्मूल्यमेवापणमूल्यं खलु? स बुद्धिमान्। केन तर्केण तेनान्यथोहितमिति न जाने।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें