शनिवार, 14 अक्तूबर 2023

नूतनोद्योगार्थं प्रयायत्ये

साम्प्रतिकोद्योगसंस्थां त्यजेयमिति बहुवारं चिन्तयामि। परन्तु संस्थया सर्वोत्तमवेतनं दीयतयित्यस्मात्त्यक्तुं न शक्नोमि। अधुना कार्यं न रोचतयेव। किञ्च यत्कौशलमोद्योगापणयेपेक्षयते तत्कौशलमस्यां संस्थायां न प्रयुज्यते। इत्यस्माद्वेतनह्रासं स्वीकृत्याप्योद्योगपरिवर्तेयेति चिन्तयामि। तेन कौशलवृद्धिर्भवेत्। इतोऽपि बहुभ्यो वर्षेभ्यः कार्यं करणीयं तर्हि नूतनकौशलनानि ग्राह्याणि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें