रविवार, 12 फ़रवरी 2023

पुत्राय तन्त्रांशरचना न रोचते

तन्त्रांशरचना मम वृत्तिः। मह्यं भृशं रोचते। किञ्च तर्कयुक्तं कार्यं तत्। तेन बुद्धिर्वर्धते। पुत्रोऽपि तन्त्रांशं रचयितुं शक्नुयादिति चिन्तयामि। तं प्रेरयामि परन्तु तस्य रुचर्नास्ति। गते वर्षे ग्रीष्मविरामकाले तेन सह मिलित्वा किञ्चित्तन्त्रांशा रचितः परन्तु सम्प्रति स न चिकीर्षति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें