रविवार, 5 फ़रवरी 2023

रिच्-डैड्-पूर्-डैड् - ५

अथ पञ्चमाध्यायस्य पाठः।

अन्याभ्यः संस्थाभ्यः कार्यं कुर्मश्चेत्सर्वप्रथमं सर्वकारायायकरो देयः। तदनन्तरमयदवशिष्यते तदसम्भ्यम्। स्वस्य संस्थां रचयित्वा कार्यं कुर्मश्चेत्सर्वप्रथमं स्वस्मै धनं दीयते। तदनन्तरमयद्वशिष्यते तदेव सर्वकारेणायकररूपेण दीयते। उभयोः स्थित्योर्महान् भेदः। यावच्छक्यं स्वसंस्थायै कार्यं कर्तव्यं न त्वन्याभ्यः संस्थाभ्यः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें