रविवार, 5 फ़रवरी 2023

रिच्-डैड्-पूर्-डैड् - ८

अथाष्टाध्यायस्य पाठः।

स्वसंस्थायै कार्यं करणेऽस्माकं संशयोऽस्ति। तस्य कारणानीमानि।

१. धनच्युतेर्भयम् - ये कदापि धनहानिं न सहन्ते ते आवश्यकीं सन्देहास्पदतां न स्वीकुर्युः। तस्माद्धनं कदापि नागच्छति। धनवर्धनाय किञ्चित्सन्देहास्पदता सहनीयैव।

२. संशायलुता - सर्वं सर्वदा विनाशकरि भवितुं शक्नोतीति ये चिन्तयन्ति ते कदापि धननिवेशनं न कुर्वन्ति। तस्माद्धनं कदापि नागच्छति।

३. आलस्यम् - ये धनविषये चिन्तनं परिहरन्ति ते साकूतमन्येषु कार्येषु मनोनिवेशनं कृत्वा व्यस्ता भवन्ति। मनस्सु ते जानन्ति तैर्धनविशयेऽवधेयं परन्तु तच्छिरोवेदनां परहिरन्ति। तस्मात्तेषां सम्पन्न वर्धते।

४. हीना धनशालीनता - धनं यादृशं वस्त्वस्ति यस्य मूल्यं गच्छता कालेन क्षीयते। अतो धनमस्ति चेत्स्वस्मै सर्वप्रथमं धनस्य प्रयोगः करणीयः। अन्येभ्यो धनं दातव्यं चेद्यावच्छक्यं तावद्विलम्बेन दातव्यम्। न दातव्यमिति नास्ति। पूर्वनिश्चिततिथिसीमामतिक्रम्य दातव्यमित्यपि नास्ति। परन्तु देयतिथेः परिधिरस्ति चेत्तर्हि परिधेरन्तिमभागे धनं दातव्यम्। तस्मात्पूर्वं स्वस्मै धनोपयोगः करणीयः।

५. दर्पः - यदहं जानामि तस्यैव महत्त्वं, तदेव धनं वर्धयितुं शक्नोति, यन्न जानामि तस्य महत्त्वं नास्ति, तस्माद्धनमर्जयितुं न शक्यतयिति चिन्त्यते चेन्निश्चयेन धनहानिर्भवेत्। स्वस्याज्ञानमभिज्ञाय नूतनविषयाः पठनीया यस्मान्नूतनपद्धतिभिर्धनार्जयितुं शक्येत।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें