सोमवार, 6 फ़रवरी 2023

रिच्-डैड्-पूर्-डैड् - ९

अथ नवमाध्यायस्य पाठः।

धनार्जनाय केचनांशाः -

१. धनार्जनेच्छान्तरिकी भावनात्मकी च भवतु। न भवति चेद्यावाञ्छ्रम आवश्यकस्तावन्तं करणं दुष्करम्।

२. धनं कथं व्ययितव्यमिति प्रतिदिनं वयं चिनुमः। सम्यक्तया धनस्य प्रयोगः करणीयः।

३. धनं कथमर्जनीयमिति धनाढ्यमित्रेभ्यः शिक्षणीयम्। धनं कथं न व्ययितव्यमिति दीनमित्रेभ्यः शिक्षणीयम्।

४. धनार्जनाय बहवो मार्गाः। कञ्चन मार्गमनुसृत्य धनं सङ्ग्रह्यान्यो मार्गोऽनुसरणीयो यतो गच्छता कालेन प्रथममार्गो बहुभिर्ज्ञायेत। तस्माद्धनार्जनावसरा न्यूना भवेयुः। नूतनमार्गो गम्यते चेज्जनाभावादधिकावसरा भवेयुः।

५. धनस्य मूल्यं गच्छता कालेन क्षीयते। अतः सर्वप्रथमं धनं स्वस्मै प्रयोक्तव्यम्। तदनन्तरमेवान्येभ्यः।

६. ये जना धनार्जनायास्माकं साहाय्यं कुर्वन्ति तेभ्य औदार्येण धनं दातव्यं यतस्तेषां कारणेनैव वयं समधिकधनमर्जयितुं शक्नुमः।

७. धनार्जनाय धननिवेशनमावश्यकम्। धननिवेशनं कृत्वा निविष्टं धनं पुनर्लभ्येत परन्तु तस्मादधिकं किं लब्धुं शक्यतयित्यस्य विषयेऽवधानं करणीयम्। तस्मादधिकं यल्लब्धुं शक्यते तस्य विशेषमहत्त्वमस्ति यतस्तन्निश्शुल्कं भवितुं शक्नोति।

८. धनस्य स्वामी भव। विपरीतं मा भवतु। धनाधीनो मा भूः।

९. आदर्शजनाननुसरणं करणीयम्। यशस्विनः किं कुर्वन्तित्यस्यावधानं कृत्वा स्वजीवने तेषां धनाचरणं करणीयम्।

१०. अन्यान्धनविषये पाठय। अन्येभ्यः धनं ज्ञानं च दातव्ये। यद्दीयते न केवलं पुनः प्राप्यते, यावद्दत्तं तस्मादधिकं प्राप्यते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें