गुरुवार, 25 मार्च 2021

आशासे

काचिच्छुभवार्ता दत्ता मदीयेन पर्यवेक्षकेन ह्यः। प्रतिवर्षङ्कार्यालये कार्यकौशलं मीयते। मदीयेन पर्यवेक्षकेन मां सर्वोच्चतरा श्रेणी दत्ता। तस्मायहं धन्यवादानददाम्। शब्दैः प्रशंसा मह्यं रोचते परन्तु यद्यहं श्लाघनार्होऽस्मि तर्हि वेतनेऽपि प्रशंसा दर्शनीयेत्यप्यवदम्। सोऽवदद्वाभ्यां सप्ताहाभ्यां परं त्वं द्रक्ष्यसि। तादृशो वचो मां सूचयत्यहं वेतनवृद्धिं प्राप्स्यामि। आ द्वाभ्यां वर्षाभ्यामहं तस्माद्वेतनवृद्धिं याचमान आसम्। तेन न दत्ता। तस्मात्कारणादेवाहं सन्दर्शनेभ्यः सन्नाहान्करोमि। प्रायोऽस्मिन्वर्षे वेतनवृद्धिर्दास्यते। परन्त्वधुना न हर्षेण कूर्दे। वेतनवृद्धिं लब्ध्वैव कूर्दिष्यामि। वेतनवृद्धिं लप्सीय!

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें