मंगलवार, 2 मार्च 2021

समयः कुत्र याप्यते?

जीवने समयः सीमितः। सर्वेभ्यो दिने चतुश्चत्वारिंशद्घण्टा वर्तन्ते। ताः कथं प्रयुज्यन्तामिति प्रश्नः। सन्दर्शनायाहं तन्त्रांशाभ्यासङ्करोमि। तस्मायत्यधिकसमय आवश्यकः। तदुपरि वाद्ययन्त्राभ्यासोऽपि करणीयः। तयोः परं दिने कार्यालयस्य कार्यमपि करणीयम्। तत्तु महत्वपूर्णतमं यतस्तेनैव जीविकार्ज्यते। साँयकाले कुटुम्बेन सहापि समयो यापनीयः। एतत्सर्वङ्क्रियेरंश्चेच्छ्रान्तिर्जायते। दीर्घकालँय्यावत्त्वेतादृशङ्कर्तुन्न शक्यते। अन्यच्च तन्त्रांशाभ्यासस्य स्वरूपमीदृशं यत्स मस्तकारूह्यमानः। तेन जीवने वर्तमानान्यन्यानि कार्याण्युपेक्ष्यन्ते। धनार्जनाय समग्रा बुद्धिर्दीयते परन्तु यद्धनमर्जितं तस्य संरक्षणाय वर्धनाय चावधानो व्यपगम्यते। तर्हि तन्त्रांशाभ्यासाय यः समयो याप्यते स लाभकरः वा न?


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें