शुक्रवार, 5 मार्च 2021

ऊहितो जलदेयकः

जलदेयक आगतः। ऊहाया न्यूनः। यतो गतमासे हिमवशात्सर्वेषाञ्जलप्रयोगोऽधिक आसीदतो नगरपालिकया गतवर्षस्य फरवरीमासमधीकृत्यास्य फरवरीमासस्य जलदेयक ऊहितः। तस्मादधिक देयको न देयः। परन्तु तस्मादग्रमिस्य मासस्य जलदेयकोऽधिकतरो भवेत्। नगरपालिकया मासेऽस्मिञ्जलमापकयन्त्रन्न पठितम्। परन्त्वग्रिमे मासे यदा पठिष्यते तर्हि तदा मासेऽस्मिन्यज्जलमधिकं प्रयुक्तं तस्य शुल्कमग्रिमे मासे दीयताम्। अन्यच्चाधिकमात्रायाञ्जलं प्रयुज्यते चेत्तस्य शुल्कमधिकायते। अतोऽग्रिमे मासे जलायाधिकशुल्कं देयमिति सिध्यते। परन्तु तैरेका सूचना प्रकाशिता। अग्रिमे मासे यद्यप्यधिकामात्रा मीयते तथापि शुल्कं न्यूनीकरिष्यते येनाग्रिमे मासस्य देयकोऽपि सामान्यो भवेत्। उत्तमङ्कृतन्नगरापालिकया। इदानीमग्रिममासस्य देयको द्रष्टव्यः। सामान्यश्शुल्कं देयासम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें