गुरुवार, 25 मार्च 2021

चुल्लिकायामण्डे पापच्येते

ह्यः साँयकाले व्यायामङ्कृत्वा गृहस्याधोभागं यदागच्छं तदापश्यञ्चुल्लिकायां द्वे अण्डे पच्यमाने आस्ताम्। परन्तु गृहे कोऽपि नासीत्। भार्यापुत्रौ बहिर्जग्मतुः। उखायाञ्जलन्नासीत्। सर्वञ्जलं बाष्पीभूतमासीत्। सत्वरमहञ्चुल्लिकां निर्वापितवान्। चुल्लिकायामण्डे आस्तामिति बहिर्गच्छन्ती भार्या व्यस्मरत्। सुदैवादहं समुचितकाले निच्चैरागच्छम्। यदि नागत आसं तर्हि किमभविष्यदिति चिन्तयित्वा बिभेमि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें