रविवार, 14 मार्च 2021

भ्रात्रोद्योगस्त्यक्तः

गतसप्ताहे मातृपितृभ्यां सहाभाषामहि। तावकथयतां मम भ्राता तस्योद्योगं तत्याज। भ्रात्रा किमपि विशेषकारणन्न दत्तम्। पिताति संक्षुब्ध आसीत्। ममाग्रजेन मूर्खता दर्शिता। पुनस्तादृश उद्योगो न लप्स्यतयति पितुर्मतिः। अहं पितरमवदं मम भ्राता षट्चत्वारिंशद्वर्षीयः पुरुषः। स न बालकः। तस्य जीवनं तस्यैव न तव। तस्य जीवने किङ्करणीयमिति तस्याधिकारः। युवाभ्याम् (पित्रा मात्रा च) युवयोः कर्तव्यपालनं सम्यक्तया कृतम्। सम्प्रत्यावां (तयोः पुत्रौ) सज्जनौ। सम्प्रति युवाभ्याञ्चिन्ता न करणीया। स्वयोर्वृद्धजीवनस्य विषये चिन्ता करणीया। युवयोरारोग्यं सम्यग्भवेदेतस्य विषये यतेथामिति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें