रविवार, 21 मार्च 2021

देशसीमायां बालकाः

परदेशीया जनाः स्वेषां बालकान्नस्मदीयां देशसीमां गमयन्ति। तत्र सर्वकारस्तान्गृहीत्वा तेभ्यः कुटीरजलभोजनादीनि ददति। परदेशीया जनाः पश्यन्ति, अहो! तेऽस्माकं बालकान्स्वीकुर्वन्ति तेभ्यो जीवनसाधनानि च ददति। तद्दृष्ट्वा जना इतोऽप्यधिकबालकान्प्रेषयन्ति। परदेशीयेभ्यो जनेभ्यो बालकेभ्यश्च मम सहानुभूतिर्वर्तते। परन्तु यदि जनाः स्वीक्रियेरन्, तेभ्यः कुटीरभोजनादीनि च ददीरंस्तर्हि लक्षशो जना आगच्छेयुः। सर्वेभ्यस्तु साधनानि दातुन्न शक्यन्ते। अतः सर्वकारेणावैधजनानां स्वीकरणं विरमणीयम्। अन्यथा लक्षशो जनानां धनव्ययोऽस्माभिः करदातृभिर्वोढव्यः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें