मम मस्तिष्के जीवने च यत् प्रचलति तत् संस्कृतेन लिखितमत्र।
विद्यालयस्य ग्रीष्मविरामः प्रचलन्नस्ति। आदिनं पुत्रो दूरदर्शनमेव पश्यति। अनिच्छयैव किञ्चित्कदाचित्पुस्तकं पठति। अहो साम्प्रतिका बालकाः!
सार्धैकवर्षात्संस्कृतं न पाठितं मया। सम्प्रति वर्गा आरप्स्यन्ते। पुनः पाठयेयम्?