सोमवार, 17 मई 2021

मातापितरौ चिन्ताग्रस्तौ तिष्ठतः

मातुः करोनास्थितिः स्थिरा जाता। इयमुत्तमां वार्तां ज्ञात्वापि मातापितरौ चिन्ताग्रस्तौ तिष्ठतः। तयोर्मानसिकप्रवृत्तिरेव चिन्तामामन्त्रयति। यङ्किमपि विषयमधीकृत्य तौ चिन्तयतः। विशेषतो मम पिता। यदा कदापि ताभ्यां सह सम्भाषे तौ वदतोऽहङ्कृषो भवन्नस्मि। पदोन्नतेर्विषये तौ पृच्छतः। किमर्थमेतावद्भ्यो वर्षेभ्यः परस्तात्पदोन्नतिर्न प्राप्यतयति तौ चिन्तां प्रकटयतः। निवृत्तेः परं तौ किमपि कार्यन्न कुरुतः। गृहे स्थित्वा केवलं दूरदर्शनं पश्यतः। एकाकितानुभवतः। किमपि नूतनकौशलं साधयितुन्नेच्छतः। पुस्तकन्न पठतः। कुत्रापि न गच्छतः। गच्छेताङ्कथम्? कारयानञ्चालयितुन्न शक्नुतः। आजीवनं मम पिता न केवलङ्कारयानं परन्तु द्विचक्रिकामपि चालयितुन्नाशक्नोत्। तौ मम मद्भ्रातुश्च विषये चिन्तामनुभवतः। अहं तावसूचयमावयोर्विषये चिन्ता न करणीया। स्वयमेव विषये चिन्ताङ्कुरुतम्। जगति प्रत्येकमानवेन स्वस्य जीवनसार्थका स्वयमेवान्वेषणीया साधनीया च। यो मानवः स्वयस्य सन्तोषोऽन्येष्वाधारीकुर्यात्स सन्तोषेण जीवनं यापयितुं न शक्नुयात्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें