गुरुवार, 20 मई 2021

भार्या क्षुब्धा

पुत्रजन्मदिवसे भार्या तस्या मातृपितरावकुणयत्। तौ कमपि व्याजङ्कृत्वा नागन्तारौ। अमुना सा क्षुब्धा। अहं तया सहानुभवामि। लघुकुटुम्बोऽस्माकम्। यदि वयं परस्परन्न मिलेम तर्हि जीवने सन्तोषो हीयते। अन्यच्च तयोर्व्याजो व्याज एव। न किमपि विशेषकारणम्। यदि तावगच्छेतां तर्हि पुत्रस्यापि हर्षाय। तस्य सन्तोषविषये तु चिन्तनीयं ताभ्यां ननु?

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें