शनिवार, 8 जनवरी 2022

प्रकल्पो निरस्तः

कार्यालये कस्मिँश्चित्प्रकल्पे कार्यङ्कुर्वनासम्। अहमेक एव कार्यङ्करोमि स्म तस्मिन्प्रकल्पे। गुरुवासरे स प्रकल्पः प्रबन्धकेन निरसीकृतः। स प्रकल्पः कस्यचिद्दीर्घप्रकल्पस्य लघुरूपमासीत्। तस्य कृतेऽर्धावधिरावश्यक्यासीत्। परन्तु लघुरूपस्य प्रयोजनं सीमितमासीत्। तस्मात्प्रबन्धकेन प्रकल्पस्य निरसनस्य निर्णयः कृतः। निरसनाद्मयि द्वैधीभाव उद्भूतः। तेन प्रकल्पेनाहं नूतनकौशलानि सम्पादयन्नासम्। परन्तु तत्प्रकल्पकार्येषु मम कौशलन्नासीतित्यतो घोरपरिश्रमङ्कुर्वन्नासम्। तेन महच्छ्रान्तिर्जायते स्म। तत्प्रकल्पस्थाने तस्य दीर्घरूपङ्करणीयमिदानीम्। दीर्घरूपं मन्दगत्या प्रचलेदिति मन्ये। तस्मान्नवकौशलमपि न प्राप्नुयामिति चिन्तापि बाधते। परन्तु गिटारवादनाभ्यासमधिकतया कर्तुं शक्नुयामित्याशासे।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें