बुधवार, 15 सितंबर 2021

समधिककार्यम्

अद्यत्वे कार्यालये समधिककार्यं वर्तते। ह्योऽहं मध्याह्नभोजनकरणमपि व्यस्मरम्। यादृशङ्कार्यमस्ति तादृशं मह्यं रोचते। बहुभ्यो वर्षेभ्यः परस्तादस्यां संस्थायामेतादृशङ्कार्यं लब्धम्। हास्यजनकः प्रसङ्गोऽस्ति कार्यमेतत्केनापि नोपयोक्ष्यते। कृतस्य कार्यस्य प्रयोजनायान्याभिः संस्थाभिः किञ्चित्कार्यङ्कर्तव्यम्। समयाभावात्तत्कार्यं न करिष्यते ताः संस्था असूचयन्तास्मान्। परन्त्वस्माकं नेतॄणामहम्भावस्य पूर्तये कार्यङ्करणीयम्। सितम्बरमासान्तात्पूर्वङ्कर्तव्यमिति नेतृभिः सूचितम्। मम प्रबन्धको मदीयै पदोन्नतये प्रयतते। अतः सम्प्रत्यहं यत्किमपि सोऽपेक्षते करोमि। तथापि दिनेऽष्टघण्टाभ्योऽधिकं तु कार्यङ्कदापि न करोमि। पदोन्नतिधने मह्यं रोचेते परन्त्वियन्न यस्मायहमहोरात्रङ्कार्यङ्करवाणि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें