शुक्रवार, 17 सितंबर 2021

किङ्कुर्याम्?

कार्यालये समधिककार्यं वर्ततयिति मया पूर्वं लिखितम्। प्रकल्पे द्वे जने कार्यङ्कुरुतः। अहमन्यश्च। मासान्तात्पूर्वकार्यमवसितव्यम्। मम कार्यं सम्यक्तया प्रचलति। मासान्तात्पूर्वङ्कर्तुं शक्नुयामित्यूहे। परन्तु मम सहकरी कर्तुन्न शक्नुयात्। केभ्यश्चिद्दिनेभ्यः पूर्वं स सप्ताहं यावदवकाशमगृह्णीत। तस्मिन्सप्ताहेऽहं बहुकार्यमकरवम्। तदवकाशवशात्स कार्यं समाप्तुं न शक्नुयात्। प्रायस्तस्य सहायतायै मत्सकाशे समयो भवितुं शक्नोति। परन्तु बृहत्कार्यङ्कृत्वाहमपि शाश्रन्थ्ये। किञ्च यदि तस्य कार्यङ्गृह्णीयां तर्हि मयैव समाप्तव्यम्। तस्य कार्यङ्गृह्णीयामुत नेति प्रश्नोऽस्ति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें