रविवार, 31 अक्तूबर 2021

तस्मै ददाम्यहम्

अन्तर्जाले कश्चन सज्जनोऽस्ति यो मह्यं गीतपाठान्निर्माति। पाठान्निर्मीय सोऽन्तर्जाले स्थापयति येनान्ये जना अपि तेभ्यः पाठेभ्यो लाभं प्राप्नुयुः। एतान्पाठान्स निश्शुल्कं रचयति। तस्य पाठेभ्यो मम वाद्ययन्त्रकौशलं वर्धते। मम प्रियतमानि गीतान्यपि वादयितुं शक्नोमि। एतस्मात्सज्जनाद्मया प्रभूतानन्तदो लब्धः। अतो निश्शुल्कं पाठान्स्वीकर्तुन्न शक्नोमि। आ षड्भ्यो मासेभ्यस्तस्मै प्रतिमासं किञ्चिद्धनं प्रेषयामि। परन्तु गते मासे स मह्यं द्वयोर्गीतयोः पाठौ निर्मितवान्। इमे गीते मह्यं रोचतेतमाम्। अतो द्वाभ्यां मासाभ्यामहं तस्मै द्विगुणितं धनं प्रेषयिष्यामि। यो जनो मह्यं प्रभूतानन्दं ददाति तस्मायहमपि किञ्चित्कर्तुं शक्नोमीति चिन्तयित्वा सन्तोषमनुभवामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें