गुरुवार, 14 अक्तूबर 2021

विद्युत्कोषाश्शैघ्र्येण क्षीयन्ते

स्मरामि दशभ्यो वर्षेभ्यः पूर्वं कारयानेषु विद्युत्कोषाः पञ्चषड्वर्षान्यावद्विद्युच्छक्तिर्ददति स्म। सम्प्रति विद्युत्कोषा द्वित्रिवर्षेभ्योऽधिकं विद्युच्छक्तिर्न ददति। भार्यायाः कारयाने द्वाभ्यां वर्षाभ्यां पूर्वं विद्युत्कोषः परिवर्तित आसीत्। केभ्यश्चिदिनेभ्यः पूर्वं स विद्युत्कोषः शक्तिहीनो जातः। यया संस्थया विद्युत्कोषः स्थापितस्तया निश्शुल्कं नूतनविद्युत्कोषः स्थापितो यतः क्रीतेन विद्युत्कोषेन न्यूनातिन्यूनं त्रीन्वर्षान्यावत्कार्यङ्कर्तव्यम्। मदीये कारयानेऽपि तया संस्थया द्वाभ्यां वर्षाभ्यां पूर्वं विद्युत्कोषः स्थापितः। शीघ्रं सोऽपि शक्तिहीनो भवेदित्यहमूहे। संस्थया निश्शुल्कं परिवर्त्स्यते नेति प्रश्नः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें