शनिवार, 16 अक्तूबर 2021

शुल्कञ्जरीगृह्यते

गतमासे वातानुकूलयन्त्रे शीतकारिवायुः पूरित आसीत्। तस्मै कार्यकर्तृणा सार्धत्रिशतरुप्यकाण्यगृह्णीत। केवलं द्विपौण्डमितवायुरावश्यक आसीत्। अतस्तेन पञ्चसप्तत्यधिकशतरुप्यकाणि प्रतिपौण्डशुल्कमारोपितमावयोः। तस्मिन्काले तच्छुल्कमत्यधिकमभासत। अनन्तरमहमन्तर्जालात्सूचनामलभे यत्तद्वायोः शुल्कमुपदशरुप्यकाणि प्रतिपौण्डस्ति। तावच्छुल्कं दत्वा कार्यकर्त्रींसंस्था वायुः प्राप्नोति। कार्यकर्तुः संस्थया कार्यकर्तणे वेतनं देयं स्वस्यै लाभराशिरप्यर्जनीया। अतः दशरुप्यकेभ्योऽधिकशुल्कं ग्राहकाद्गृहीतव्यम्। परन्तु तथापि दशरूप्यकाणि कुत्र सार्धैकशतरुप्यकाणि कुत्र? एतयोः शुल्कयोर्मध्ये बृहदन्तरं वर्तते। अग्रिमेऽवसरे कस्माच्चिदन्यस्माद्वायुः पूरयिष्यामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें