रविवार, 12 दिसंबर 2021

जर्मन्क्रिस्तमसापणमगच्छाम

ह्योऽन्यस्मिन्नगरे प्रचलत्क्रिस्तमसापणमगच्छाम। रात्रौ तस्मिन्नेव नगरे वसतिमन्दिरेऽतिष्ठाम। अद्य पुनर्गृहयागमाम। प्रायो वर्षद्वयात्परं वयं प्रवासायागच्छाम। उत्तमः प्रवासः परन्तु प्रत्यागमने कारयानस्य वायुकाचकवचं द्वौ शिलाखण्डावतौत्ताम्। तस्मात्कवचे पाटावागतौ। आगामिषु दिनेषु कारयानं यानसमीकरणगृहं नीत्वा तौ पाटौ समीकरणीयौ। अन्यच्च मया ज्ञातं भार्या तस्याः कारयानस्य यन्त्रतैलं सपादवर्षान्न नवीकारितवती। सामान्यतस्तैलं षण्णमासेषु परिवर्तनीयम्। न क्रियते चेत्कारयन्त्रस्य महान्हानिर्भवितुं शक्नोति। कारयानस्य स्वास्थविषयेऽनावधानवत्या भार्ययाहं विस्मितः। श्वस्तैलपरिवर्तनङ्कारयिष्यतीति सावादीत्। बहुभ्यो वर्षेभ्यः पूर्वमेकवारं मया ज्ञातं सा द्बाभ्यां मासाभ्यामभिरक्षायोजनया विना कारयानञ्चालयन्त्यासीत्। तस्मात्कालादहं स्वयमेवाभिरक्षायोजनां नवीकरोमि यस्मात्सा कदापि योजनया विना न भवतु। एतादृशाः प्रमादा महान्हानिः कारयितुं शक्नुयुः। अतोऽस्माभिरुचितसमययेतादृशानि कार्याणि कर्तव्यानि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें