बुधवार, 1 मार्च 2023

भौतिविज्ञानम्

अद्यत्वे भौतिविज्ञानं पठामि। आ बाल्याद्भौतिकविज्ञानं मह्यं भृशं रोचते। पठनाय बहुवारं प्रयत्नं कृतं मया परन्तु समधिकसमय आवश्यकः। त्रिसप्ताहेभ्यः पूर्वं पुस्तकालयादेकं पुस्तकमगृह्णाम्। उत्तमं पुस्तकमस्ति। प्रतिदिनं पठामि। इदानीं पुस्तकं समाप्तप्रायम्। इदं पुस्तकं विहाय त्रीणि पुस्तकानि सन्ति यान्यनेन लेखकेन लिखितानि। तान्यपि पिपठिषामि। एतेषु चतुर्षु पुस्तकेषु भौतिकविज्ञानं गणितेन सह पाठ्यते। अस्मात् पठनं न सरलम्। चतुर्णां पुस्तकानां पठनाय प्रायः सम्पूर्णवर्ष आवश्यक इत्यहमूहे।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें