रविवार, 27 जून 2021

हेम्स्टरो विद्रुतः पुनर्लब्धः

अद्य कल्यमुत्थाय सङ्गणके कार्यङ्कुर्वन्नासम्। भार्या शयनप्रकोष्ठाद्बहिरागत्य मामुपसर्प्याप्राक्षीद्धेम्स्टरः कुत्रेति। अहं तां ससम्भ्रममद्राक्षम्। सावोचद्धेम्स्टरः पञ्जरे नास्ति कन्दुकेऽपि नास्ति पञ्जरस्य द्वारमप्यपावृत इति। क्षणाभ्यान्तरयावामवागमाव स पञ्जराद्विद्रुतः। पञ्जरद्वारस्यार्गलं सम्यङ्नास्ति। बहुभ्यो दिनेभ्यो वयं नक्तमर्गलङ्कीलयित्वा द्वारं तन्त्र्या बध्नीमः। परन्तु दिने न बध्नीमः। प्रातःकाले मया तन्त्र्यबद्धा कृतासीत्। तदनन्तरं स द्वारमुद्घाट्य विद्रुतः। आवाङ्गृहे तस्यान्वेषणमकुर्वहि। पाकशालायां तमद्राक्ष्व। कथञ्चित्कन्दुके स पुनर्गमित आवाभ्याम्। इदानीमारभ्य पञ्जरद्वारं तन्त्र्या सर्वदा बन्ध्नीयम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें