शुक्रवार, 18 जून 2021

यल्लिखितं तत्पठनीयम्

कृदन्तरूपवर्गमारभे। पञ्जीकरणपत्रे सर्वा सूचना स्पष्टतया लिखिता। तथापि जना न पठन्ति। एकेन छात्रेण पञ्जीकृतं परन्तु शुल्कन्न दत्तम्। पञ्जीकरणपत्रे भागविशेषः शुल्कायैव। कथं स तन्नापश्यदहमूहितुन्न शक्नोमि। एका छात्रा पञ्जीकृतवती परन्तु वर्गः कदारभते सा पृच्छति। प्रथमवर्गे नागच्छत्। वर्गः कदारभ्यत मया न ज्ञातमित्यवदत्। पञ्जीकरणपत्रे सुस्पष्टं वर्गस्य दिनाङ्कसमयौ लिखितौ। कथं तया न दृष्टं मां विचारविमूढङ्कारयति। एतादृशा अनवधानवन्तो जनाः कथं संस्कृतकौशलं प्राप्नुयुः?

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें