रविवार, 6 जून 2021

हेम्स्टरः कन्दुके

हेम्स्टरस्य पञ्जरं प्रतिसप्ताहं मार्जनीयम्। मलमूत्रपर्युषितभोजनादिन्यपसारणीयानि। मार्जनकाले हेम्स्टरः कुत्रापि स्थापनीयम्। तत्कृते कन्दुकमेकङ्क्रीतम्। तत्कन्दुकं हेम्स्टरायैव। तं तस्मिन्कन्दुकेऽस्थापयाम। स तस्मिन्कन्दुके गृहे भ्रमितुं शक्नोति। कन्दुकाद्बहिरपि द्रष्टुं शक्नोति यतः कन्दुकं पारदर्शि। अनेन तस्मै वातावरणं परिवर्तते। आजीवनं स पञ्जरे तिष्ठेदिति भावना नागच्छेत्। सम्प्रति वयं तं स्प्रष्टुं शक्नुमः। गच्छता कालेन सोऽस्माकं हस्तेष्वागच्छेदित्याशास्ति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें