शनिवार, 10 जुलाई 2021

चत्वारो बहिः

अद्य प्रातःकाले वर्षापप्तत्। वर्षां पश्यन्तः शृण्वन्तश्च चत्वारो वयं बहिः प्रातराशमकृष्महि। बहुभ्यो दिनेभ्यः परं वयं सर्वे साकं प्रातराशमकृष्महि। सामान्यतो भार्या कल्यं धावनाय गच्छति। पुत्रो विलम्बेन जागर्ति। अहं प्रातस्तमाञ्जागर्मीत्यतः शीघ्रं प्रातराशं भुञ्जे। वर्षावशाद्भार्या धावनाय नागमत्। बहिरुपविश्यावां समभाषिष्वहि। अनन्तरं पुत्र आगमत्। तदनन्तरं वयं हेम्स्टरमप्यानैष्म। ततःपरं प्रातराशमभौक्ष्म।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें