रविवार, 11 जुलाई 2021

समयः कुत्र देयः

सन्दर्शनाय प्रभूतसन्नाहा आवश्यकाः। तदर्थं प्राचुर्येण समयो निवेशनीयः। उत्तमोद्योगं लब्ध्वा प्रभूतधनमपि प्राप्यते। तस्य संरक्षणं वर्धनञ्चापि महत्पूर्णम्। तन्न क्रियते चेदुत्तमोद्योगस्य को लाभः? परन्तु धनस्य वर्धनाय संरक्षणायापि बहूनि कार्याणि कर्तव्यानि। तेषाङ्कृतेऽपि बहुसमय आवश्यकः। तर्हि काचिद्विप्रतिपत्तिराविर्भवति। अनयोरेकस्मिन्समये दीयते चेदन्यस्मै समयो नावशिष्यते। क उपायः? उभयोरेक एव करणीय इति नास्ति। जीवनस्य बहुषु प्रसङ्गेषु तुल्यतावश्यकी। तेषु प्रसङ्गेषु विषयोऽयमन्यतमः। अतो यावच्छक्यमुभाभ्यां यतनीयम्। परन्तु समयाभावो भवेच्चेद्धनसंरक्षणं वर्धनञ्च वरम्। यदि लब्धं धनं संरक्षितुन्न शक्येत तर्ह्यधिकधनर्जनाय किं प्रयोजनम्?

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें