सोमवार, 5 जुलाई 2021

मित्रमन्यं राज्यङ्गन्ता

मम भार्याया मित्रमेकं तस्याः पतिश्च नगरमिदं त्यक्त्वान्यं राज्यङ्गन्तारौ। एकस्मिन्नेव वर्षे पतिरंशापणे प्रभूतधनमर्जयाञ्चक्रे। तेन धनेन स समुद्रं निकषा बृहद्भूमिञ्चिक्रिये। अस्मिन्मासे सकुटुम्बं स तत्र गन्ता। जना रात्रिन्दिवं प्रयत्यापि तादृशं धनं सङ्ग्रहीतुन्न शक्नुवन्ति। शक्नुवन्ति चेत्तदर्थं बहवो वर्षा आवश्यकाः। तेभ्यो हर्षामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें