गुरुवार, 12 अगस्त 2021

अफ्घानिस्तानस्य दुर्दशा

अफ्घानिस्तानदेशे बाह्यसेनानां निर्गमनात्परं स्वल्पकालयेवोग्रवादिभिर्देशस्य बहूनि नगराणि प्रसभं विजितानि। तद्वेगं दृष्ट्वा विस्मितोऽहम्। विंशतिवर्षेभ्योऽमेरिकीसेना तस्मिन्देशे विद्यमानासीत्। तावत्सु वर्षेषु साफ्घानिस्तानसेनायै प्रशिक्षणमायुधानि च ददौ। कीदृशं प्रशिक्षणमासीद्येन मासायापि स्वदेशस्य रक्षाङ्कर्तुन्न शक्यते? कस्य दोषः? अमेरिकीसेनायाः, अफ्घानिस्तानसेनायाः, सर्वकारेण वा? न जानेऽहं परन्तु तद्देशीयानां दुर्दशां दृष्ट्वा शोचामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें