शनिवार, 7 अगस्त 2021

कार्यन्न चिकीर्षति

पुत्रस्य ग्रीष्मविरामो वर्तते। आ दिनं दूरदर्शनन्न पश्येदित्यस्मात्पुत्रेण तस्य गृहकार्यपुस्तकस्य चत्वारः पुटाः करणीया इत्यावाभ्यां विहितम्। तदतिरिच्य प्रतिदिनं प्यानोवादनाभ्यासोऽपि करणीय इत्यपि निर्दिष्टम्। उभाभ्याङ्कार्याभ्यामाहत्य घण्टामात्रमावश्यकम्। तथापि पुत्रस्ते कार्ये कर्तुन्न चिकीर्षति। गतग्रीष्मविरामे स इतोऽप्यधिककार्यङ्करोति स्म। स न विरुणद्धि स्म। परन्तु वर्षेऽस्मिन्स विरुणद्धिु। मम विरामोऽस्ति तर्हि मया किमर्थङ्कार्यङ्कर्तव्यमिति विद्रोहङ्करोति। स वर्धते। अतस्तस्य विवादशक्तिरपि वर्धते। आगामिषु वर्षेषु स आवाभ्यां विहितन्न करिष्यति। परन्तु सर्वेषां बालकानां तादृशो व्यवहारो वर्ततयिति मत्वाहञ्चिन्ताग्रस्तो नास्मि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें