रविवार, 12 जनवरी 2020

त्रय एव?

अद्य संस्कृतवर्ग आरप्स्यते। एतावत्पर्यन्तं प्रथमस्तरीयाय वर्गाय केवलं त्रीभिर्जनैः पञ्जीकृतम्, द्वितीयस्तरीयाय वर्गाय केवलञ्चतुर्भिः। आश्चर्यमनुभवामि। जानेऽहञ्जना अन्तिमक्षणे पञ्जीकुर्वन्तीत्यत आशासीद्यदन्तिमदिने बहवो जनाः पञ्जीकुर्युः। परन्तु तन्नाभवत्। अपि च बालाध्यपकेन बालवर्गाभ्यां पञ्जीकरणपत्रन्न प्रेषितम्। तस्माद्बालकाः पठेयुरुत नेति मातापितरो न जानीरन्। यदि ते बालकानानेतुन्न शक्नुवन्ति तर्हि ते स्वयन्नागच्छेयुः। प्रायस्तस्मादेव जनैर्न पञ्जीकृतम्। बालाध्यपकेनेतोऽपि पञ्जीकरणपत्रङ्किमर्थन्न रचितमिति न जाने। दिसम्बरमासेऽवकाशसमयौ चास्ताम्। समयो न प्राप्त इति वचस्तु स्वीकरणानार्हम्। यदि स्वयमेव संस्कृताय प्राधान्यं न दद्याम तर्हि छात्रेभ्य एतादृशीमपेक्षाङ्केनाधिकारेण कुर्याम?

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें