शुक्रवार, 3 जनवरी 2020

युध्यावहे

प्रतिशनिवासरं साँयकाले दूरदर्शने मल्लयुद्धं दर्शय्यते। अदो युद्धं पुत्राय रोरुच्यते। प्रतिवारं स दिदृक्षति। न केवलं दिदृक्षति, युयुत्सत्यपि। परन्तु केन सह युध्येत? अहमेव तेन सह योद्धुं शक्नोमि। घण्टाद्वयं यावन्मल्लयुद्धं भवति। युद्धे चलति सति विज्ञापनानि यदागच्छन्ति, तस्मिन् कालयावां युध्यावहे। अहमतिजागरुकतया युध्ये येन स व्रणितो न भवेत्। स तु किमप्यचिन्तयित्वा मां तुदति। स उत्सासह्यते मोमुद्यते च। वयसा सह तस्य बलमपि वर्धते। गच्छता कालेन तस्य प्रहारा बलवन्तो भवन्ति, मयि वेदनाञ्जनयन्ति। तथाप्यावां रमावहे।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें