सोमवार, 27 जनवरी 2020

औषधमूल्यं वर्धितम्

मम निद्रायाः क्लेशो वर्ततयत्यहं पूर्वं बहुवारमवदम्। ‘एल्-ट्रिप्टोफेन्’ नाम्नौषधमस्ति येनाहं षड्-सप्तघण्टा यावच्शयितुं शक्नोमि। तदौषधस्य मूल्यं त्रयस्त्रिंशत् प्रतिशतं वर्धतिम्। निद्रायाः कृतयौषधसेवनं मह्यन्न रोचते तथापि निद्रा तु प्राप्तव्यैव। दिने कार्यालङ्गन्तव्यं, पुत्रं विद्यालयं प्रापयितव्यम्, व्यायामङ्कर्तव्यम् - अन्यानि कार्याण्यपि सन्ति। मूल्यस्य वर्धनाच्चिन्तयामि केभ्यश्चिद्दिनेभ्य औषधं विना शये। यद्यौषधन्न क्रीयेत तर्हि वरम्। परन्तु यदि निद्रा पुनरपि चतुर्पञ्चघण्टा यावद्ध्रसेत, अगितकगत्यौषधङ्क्रीणीयाम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें