शनिवार, 18 जनवरी 2020

नूतनचलनयन्त्रम्

व्यायामाय नूतनचलनयन्त्रमक्रीणिवहि। चलनयन्त्रस्य भारस्त्रिंशदधिकशतपौण्डमितः। व्यायामप्रकोष्ठं द्वितीयस्तरे। कथं यन्त्रमुपरि गमयेवेति प्रश्नः। समतलयावाभ्यामेतावान् भारो वोढुं तु शक्यते, परन्तूपरि नयनङ्कठिनतरम्। तथापि बहुचिन्तनङ्कृत्वा योजनां रचयित्वावां तद्यन्त्रमुपरि नयने सफलावभूव। कोऽपि व्रणितो नाभूत्। यन्त्रगृहे कोऽपि हानिर्नाभूत्। अद्य बहुभ्यो दिनेभ्यः परस्ताच्चलनयन्त्रेऽचलिषम्। दशडिगरिमितं प्रतिकूलमगच्छम्। तेन बहुस्वेदः स्रवितः। आनन्दः प्राप्तः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें