बुधवार, 22 जनवरी 2020

पुत्रं घर्मो बाधते

केनचिदज्ञात्कारणेन मामकङ्गृहं बहुशीतलं वर्तते। ग्रीष्मकालयेतल्लाभकरम्। शीतकालेऽहङ्गृहेऽत्यधिकशैत्यमनुभवामि। परन्तु पुत्रस्य स्थितिस्तु विपरीतैव। यदाहं स्वेदकं धृत्वा तिष्ठामि स युतकेन विना गृहे भ्रमति। यदाहङ्कम्बलेनाच्छाद्य शये स व्यजनञ्चालयित्वा शेते। रात्रावूष्णयन्त्रं पिधाय वयं शेमहे। तस्मात् प्रातःकालं पर्यन्तङ्गृहे तापमानन्निपतति। कल्यमुत्थायाहं झटिति द्वित्रिवस्त्राणि धरामि परन्तु पुत्र उत्थाय केवलमेकं युतकं धृत्वा प्रातःकालीनानि कार्याणि करोति। यद्यहं हठेन तस्मिन् स्वेदकं धारयामि तर्हि केषाञ्चिन्निमेषानामनन्तरं स तत्स्वेदकञ्जहाति। मम पुत्रस्य शीतसहनशीलतां दृष्ट्वोक्तिविकलोऽस्मि। अहं तं विनोदेन वदामि - त्वया ‘एस्किमो’ कुटुम्बे जन्म लब्धव्यमासीदिति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें