शनिवार, 21 जनवरी 2023

थिङ्किङ्ग्-इन्-बेट्स् - २

अथ द्वितीयाध्यायस्य पाठ:।

सर्वेषामुकी विचारसरणिरस्ति। जनास्तद्विचारसरणिं दृढीकरणाय प्रमाणमन्विष्यन्ति। विचारसरणेर्विपरीतप्रमाणं लभ्यते चेज्जनास्तत्प्रमाणं तृणीकुर्युः। तन्न कर्तव्यम्। अस्माकं साम्प्रतिकविचारसरणिः समीचीनास्ति वा नेत्यस्य प्रश्नः करणीयः। गच्छता कालेन यदा यदा प्रमाणं लभ्यते तदा तदा तदाधारीकृत्य विचारसरणिः परिवर्तनीया त्यक्तव्या वा। यस्मिन्नस्माकं विश्वासस्तदुपरि वयं धनेन पणयितुं सज्जा वा? यदि न तर्ह्यधिकप्रमाणमन्वेषणीयम्। जीवने सर्वे निर्णयाः पणीकरणमिव। कियती दृढा प्रतीतिरस्तीति चिन्तयित्वा निर्णयाः करणीयाः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें