रविवार, 29 जनवरी 2023

थिङ्किङ्ग्-इन्-बेट्स् - ६

अथ षष्ठाध्यायस्य पाठः।

निर्णयं कुर्वति सति तस्य निर्णयस्य विषये भूतकाले भविष्यत्काले च चिन्तनीयम्। निर्णयोऽयं यदि पञ्चवर्षेभ्यः पूर्वमकरिष्यतासीत् तर्हि कथं भाव्यते। पञ्चवर्षेभ्यः परं क्रियेत चेत्तर्हि कथं भाव्यते। मदिरापानं कृत्वा वाहनचालनाय सज्जो जनः स्वं प्रष्टुं शक्नोति - एतस्य विषये श्वोऽहं कथं चिन्तयामि। अन्यच्च भविष्यत्काले कीदृशाः प्रमादाः कर्तुं शक्नुयाम तद्विचिन्त्य सम्प्रति तन्निवारणाय पदानि स्थापनीयानि येन प्रमादाः न भवेयुरेव। बहुषु विकल्पेषु कस्य विकल्पस्य कियती सम्भावनास्तीति चिन्तयित्वा निर्णयः करणीयः। यल्लक्ष्यमस्ति तत्साधितमिति चिन्तयित्वा तत्साधनाय किं किं कर्तव्यमिति स्पष्टं भवति। भविष्यत्काले लक्ष्यमसाध्यं तिष्ठतीति चिन्तयित्वा किं किं न करणीयमिति स्पष्टं भवति। सम्यङ्निर्णयकरणायोभे आवश्यके।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें