बुधवार, 4 जनवरी 2023

ब्रेन्-रूल्स् - अध्यायः ४

अथ चतुर्थाध्यायस्य पाठः।

बहुषु प्रसङ्गेषु मस्तिष्कोऽवधानं दातुं न शक्नोति। बहूनि कार्याणि युगपत् कर्तुं न शक्नोति। यावच्छक्यमेकस्मिन् समये कार्यमेकमेव सम्यक्तया करणीयम्। अन्यच्च मस्तिष्को लघुवेलां यावदेवावधानं दातुं शक्नोति। ततः परं पुनरवधानवान् भवितव्यम्। मस्तिष्को मुख्यविषयमधीकृत्य प्रथममवधानवान् करणीयः। तदनन्तरमेव विस्तरेण तद्विषयः पठनीयः। अन्यथा मस्तिष्कस्यावधानं गच्छेद्विषयो न स्मर्येत च।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें